कृदन्तरूपाणि - परा + भ्रस्ज् + णिच्+सन् - भ्रस्जँ पाके - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराबिभ्रज्जयिषणम्
अनीयर्
पराबिभ्रज्जयिषणीयः - पराबिभ्रज्जयिषणीया
ण्वुल्
पराबिभ्रज्जयिषकः - पराबिभ्रज्जयिषिका
तुमुँन्
पराबिभ्रज्जयिषितुम्
तव्य
पराबिभ्रज्जयिषितव्यः - पराबिभ्रज्जयिषितव्या
तृच्
पराबिभ्रज्जयिषिता - पराबिभ्रज्जयिषित्री
ल्यप्
पराबिभ्रज्जयिष्य
क्तवतुँ
पराबिभ्रज्जयिषितवान् - पराबिभ्रज्जयिषितवती
क्त
पराबिभ्रज्जयिषितः - पराबिभ्रज्जयिषिता
शतृँ
पराबिभ्रज्जयिषन् - पराबिभ्रज्जयिषन्ती
शानच्
पराबिभ्रज्जयिषमाणः - पराबिभ्रज्जयिषमाणा
यत्
पराबिभ्रज्जयिष्यः - पराबिभ्रज्जयिष्या
अच्
पराबिभ्रज्जयिषः - पराबिभ्रज्जयिषा
घञ्
पराबिभ्रज्जयिषः
पराबिभ्रज्जयिषा


सनादि प्रत्ययाः

उपसर्गाः