कृदन्तरूपाणि - दुर् + भ्रस्ज् + णिच्+सन् - भ्रस्जँ पाके - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्बिभ्रज्जयिषणम्
अनीयर्
दुर्बिभ्रज्जयिषणीयः - दुर्बिभ्रज्जयिषणीया
ण्वुल्
दुर्बिभ्रज्जयिषकः - दुर्बिभ्रज्जयिषिका
तुमुँन्
दुर्बिभ्रज्जयिषितुम्
तव्य
दुर्बिभ्रज्जयिषितव्यः - दुर्बिभ्रज्जयिषितव्या
तृच्
दुर्बिभ्रज्जयिषिता - दुर्बिभ्रज्जयिषित्री
ल्यप्
दुर्बिभ्रज्जयिष्य
क्तवतुँ
दुर्बिभ्रज्जयिषितवान् - दुर्बिभ्रज्जयिषितवती
क्त
दुर्बिभ्रज्जयिषितः - दुर्बिभ्रज्जयिषिता
शतृँ
दुर्बिभ्रज्जयिषन् - दुर्बिभ्रज्जयिषन्ती
शानच्
दुर्बिभ्रज्जयिषमाणः - दुर्बिभ्रज्जयिषमाणा
यत्
दुर्बिभ्रज्जयिष्यः - दुर्बिभ्रज्जयिष्या
अच्
दुर्बिभ्रज्जयिषः - दुर्बिभ्रज्जयिषा
घञ्
दुर्बिभ्रज्जयिषः
दुर्बिभ्रज्जयिषा


सनादि प्रत्ययाः

उपसर्गाः