कृदन्तरूपाणि - अनु + भ्रस्ज् + णिच्+सन् - भ्रस्जँ पाके - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुबिभ्रज्जयिषणम्
अनीयर्
अनुबिभ्रज्जयिषणीयः - अनुबिभ्रज्जयिषणीया
ण्वुल्
अनुबिभ्रज्जयिषकः - अनुबिभ्रज्जयिषिका
तुमुँन्
अनुबिभ्रज्जयिषितुम्
तव्य
अनुबिभ्रज्जयिषितव्यः - अनुबिभ्रज्जयिषितव्या
तृच्
अनुबिभ्रज्जयिषिता - अनुबिभ्रज्जयिषित्री
ल्यप्
अनुबिभ्रज्जयिष्य
क्तवतुँ
अनुबिभ्रज्जयिषितवान् - अनुबिभ्रज्जयिषितवती
क्त
अनुबिभ्रज्जयिषितः - अनुबिभ्रज्जयिषिता
शतृँ
अनुबिभ्रज्जयिषन् - अनुबिभ्रज्जयिषन्ती
शानच्
अनुबिभ्रज्जयिषमाणः - अनुबिभ्रज्जयिषमाणा
यत्
अनुबिभ्रज्जयिष्यः - अनुबिभ्रज्जयिष्या
अच्
अनुबिभ्रज्जयिषः - अनुबिभ्रज्जयिषा
घञ्
अनुबिभ्रज्जयिषः
अनुबिभ्रज्जयिषा


सनादि प्रत्ययाः

उपसर्गाः