कृदन्तरूपाणि - अनु + भ्रस्ज् + सन् - भ्रस्जँ पाके - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुबिभर्जिषणम् / अनुबिभ्रज्जिषणम् / अनुबिभर्क्षणम् / अनुबिभ्रक्षणम्
अनीयर्
अनुबिभर्जिषणीयः / अनुबिभ्रज्जिषणीयः / अनुबिभर्क्षणीयः / अनुबिभ्रक्षणीयः - अनुबिभर्जिषणीया / अनुबिभ्रज्जिषणीया / अनुबिभर्क्षणीया / अनुबिभ्रक्षणीया
ण्वुल्
अनुबिभर्जिषकः / अनुबिभ्रज्जिषकः / अनुबिभर्क्षकः / अनुबिभ्रक्षकः - अनुबिभर्जिषिका / अनुबिभ्रज्जिषिका / अनुबिभर्क्षिका / अनुबिभ्रक्षिका
तुमुँन्
अनुबिभर्जिषितुम् / अनुबिभ्रज्जिषितुम् / अनुबिभर्क्षितुम् / अनुबिभ्रक्षितुम्
तव्य
अनुबिभर्जिषितव्यः / अनुबिभ्रज्जिषितव्यः / अनुबिभर्क्षितव्यः / अनुबिभ्रक्षितव्यः - अनुबिभर्जिषितव्या / अनुबिभ्रज्जिषितव्या / अनुबिभर्क्षितव्या / अनुबिभ्रक्षितव्या
तृच्
अनुबिभर्जिषिता / अनुबिभ्रज्जिषिता / अनुबिभर्क्षिता / अनुबिभ्रक्षिता - अनुबिभर्जिषित्री / अनुबिभ्रज्जिषित्री / अनुबिभर्क्षित्री / अनुबिभ्रक्षित्री
ल्यप्
अनुबिभर्जिष्य / अनुबिभ्रज्जिष्य / अनुबिभर्क्ष्य / अनुबिभ्रक्ष्य
क्तवतुँ
अनुबिभर्जिषितवान् / अनुबिभ्रज्जिषितवान् / अनुबिभर्क्षितवान् / अनुबिभ्रक्षितवान् - अनुबिभर्जिषितवती / अनुबिभ्रज्जिषितवती / अनुबिभर्क्षितवती / अनुबिभ्रक्षितवती
क्त
अनुबिभर्जिषितः / अनुबिभ्रज्जिषितः / अनुबिभर्क्षितः / अनुबिभ्रक्षितः - अनुबिभर्जिषिता / अनुबिभ्रज्जिषिता / अनुबिभर्क्षिता / अनुबिभ्रक्षिता
शतृँ
अनुबिभर्जिषन् / अनुबिभ्रज्जिषन् / अनुबिभर्क्षन् / अनुबिभ्रक्षन् - अनुबिभर्जिषन्ती / अनुबिभ्रज्जिषन्ती / अनुबिभर्क्षन्ती / अनुबिभ्रक्षन्ती
शानच्
अनुबिभर्जिषमाणः / अनुबिभ्रज्जिषमाणः / अनुबिभर्क्षमाणः / अनुबिभ्रक्षमाणः - अनुबिभर्जिषमाणा / अनुबिभ्रज्जिषमाणा / अनुबिभर्क्षमाणा / अनुबिभ्रक्षमाणा
यत्
अनुबिभर्जिष्यः / अनुबिभ्रज्जिष्यः / अनुबिभर्क्ष्यः / अनुबिभ्रक्ष्यः - अनुबिभर्जिष्या / अनुबिभ्रज्जिष्या / अनुबिभर्क्ष्या / अनुबिभ्रक्ष्या
अच्
अनुबिभर्जिषः / अनुबिभ्रज्जिषः / अनुबिभर्क्षः / अनुबिभ्रक्षः - अनुबिभर्जिषा - अनुबिभ्रज्जिषा - अनुबिभर्क्षा - अनुबिभ्रक्षा
घञ्
अनुबिभर्जिषः / अनुबिभ्रज्जिषः / अनुबिभर्क्षः / अनुबिभ्रक्षः
अनुबिभर्जिषा / अनुबिभ्रज्जिषा / अनुबिभर्क्षा / अनुबिभ्रक्षा


सनादि प्रत्ययाः

उपसर्गाः