कृदन्तरूपाणि - अनु + भ्रस्ज् + यङ् - भ्रस्जँ पाके - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुबरीभृज्जनम्
अनीयर्
अनुबरीभृज्जनीयः - अनुबरीभृज्जनीया
ण्वुल्
अनुबरीभृज्जकः - अनुबरीभृज्जिका
तुमुँन्
अनुबरीभृज्जितुम्
तव्य
अनुबरीभृज्जितव्यः - अनुबरीभृज्जितव्या
तृच्
अनुबरीभृज्जिता - अनुबरीभृज्जित्री
ल्यप्
अनुबरीभृज्ज्य
क्तवतुँ
अनुबरीभृज्जितवान् - अनुबरीभृज्जितवती
क्त
अनुबरीभृज्जितः - अनुबरीभृज्जिता
शानच्
अनुबरीभृज्ज्यमानः - अनुबरीभृज्ज्यमाना
यत्
अनुबरीभृज्ज्यः - अनुबरीभृज्ज्या
घञ्
अनुबरीभृज्जः
अनुबरीभृज्जा


सनादि प्रत्ययाः

उपसर्गाः