कृदन्तरूपाणि - वि + भ्रस्ज् + यङ् - भ्रस्जँ पाके - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विबरीभृज्जनम्
अनीयर्
विबरीभृज्जनीयः - विबरीभृज्जनीया
ण्वुल्
विबरीभृज्जकः - विबरीभृज्जिका
तुमुँन्
विबरीभृज्जितुम्
तव्य
विबरीभृज्जितव्यः - विबरीभृज्जितव्या
तृच्
विबरीभृज्जिता - विबरीभृज्जित्री
ल्यप्
विबरीभृज्ज्य
क्तवतुँ
विबरीभृज्जितवान् - विबरीभृज्जितवती
क्त
विबरीभृज्जितः - विबरीभृज्जिता
शानच्
विबरीभृज्ज्यमानः - विबरीभृज्ज्यमाना
यत्
विबरीभृज्ज्यः - विबरीभृज्ज्या
घञ्
विबरीभृज्जः
विबरीभृज्जा


सनादि प्रत्ययाः

उपसर्गाः