कृदन्तरूपाणि - वि + भ्रस्ज् + णिच् - भ्रस्जँ पाके - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विभ्रज्जनम्
अनीयर्
विभ्रज्जनीयः - विभ्रज्जनीया
ण्वुल्
विभ्रज्जकः - विभ्रज्जिका
तुमुँन्
विभ्रज्जयितुम्
तव्य
विभ्रज्जयितव्यः - विभ्रज्जयितव्या
तृच्
विभ्रज्जयिता - विभ्रज्जयित्री
ल्यप्
विभ्रज्ज्य
क्तवतुँ
विभ्रज्जितवान् - विभ्रज्जितवती
क्त
विभ्रज्जितः - विभ्रज्जिता
शतृँ
विभ्रज्जयन् - विभ्रज्जयन्ती
शानच्
विभ्रज्जयमानः - विभ्रज्जयमाना
यत्
विभ्रज्ज्यः - विभ्रज्ज्या
अच्
विभ्रज्जः - विभ्रज्जा
युच्
विभ्रज्जना


सनादि प्रत्ययाः

उपसर्गाः