कृदन्तरूपाणि - निर् + भ्रस्ज् + णिच् - भ्रस्जँ पाके - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्भ्रज्जनम्
अनीयर्
निर्भ्रज्जनीयः - निर्भ्रज्जनीया
ण्वुल्
निर्भ्रज्जकः - निर्भ्रज्जिका
तुमुँन्
निर्भ्रज्जयितुम्
तव्य
निर्भ्रज्जयितव्यः - निर्भ्रज्जयितव्या
तृच्
निर्भ्रज्जयिता - निर्भ्रज्जयित्री
ल्यप्
निर्भ्रज्ज्य
क्तवतुँ
निर्भ्रज्जितवान् - निर्भ्रज्जितवती
क्त
निर्भ्रज्जितः - निर्भ्रज्जिता
शतृँ
निर्भ्रज्जयन् - निर्भ्रज्जयन्ती
शानच्
निर्भ्रज्जयमानः - निर्भ्रज्जयमाना
यत्
निर्भ्रज्ज्यः - निर्भ्रज्ज्या
अच्
निर्भ्रज्जः - निर्भ्रज्जा
युच्
निर्भ्रज्जना


सनादि प्रत्ययाः

उपसर्गाः