कृदन्तरूपाणि - निर् + भ्रस्ज् + यङ्लुक् - भ्रस्जँ पाके - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्बाभ्रज्जनम्
अनीयर्
निर्बाभ्रज्जनीयः - निर्बाभ्रज्जनीया
ण्वुल्
निर्बाभ्रज्जकः - निर्बाभ्रज्जिका
तुमुँन्
निर्बाभ्रज्जितुम्
तव्य
निर्बाभ्रज्जितव्यः - निर्बाभ्रज्जितव्या
तृच्
निर्बाभ्रज्जिता - निर्बाभ्रज्जित्री
ल्यप्
निर्बाभ्रज्ज्य
क्तवतुँ
निर्बाभ्रज्जितवान् - निर्बाभ्रज्जितवती
क्त
निर्बाभ्रज्जितः - निर्बाभ्रज्जिता
शतृँ
निर्बाभ्रज्जन् - निर्बाभ्रज्जती
ण्यत्
निर्बाभ्रज्ज्यः - निर्बाभ्रज्ज्या
अच्
निर्बाभ्रज्जः - निर्बाभ्रज्जा
घञ्
निर्बाभ्रज्जः
निर्बाभ्रज्जा


सनादि प्रत्ययाः

उपसर्गाः