कृदन्तरूपाणि - निर् + भ्रस्ज् - भ्रस्जँ पाके - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्भर्जनम् / निर्भ्रज्जनम्
अनीयर्
निर्भर्जनीयः / निर्भ्रज्जनीयः - निर्भर्जनीया / निर्भ्रज्जनीया
ण्वुल्
निर्भर्जकः / निर्भ्रज्जकः - निर्भर्जिका / निर्भ्रज्जिका
तुमुँन्
निर्भर्ष्टुम् / निर्भ्रष्टुम्
तव्य
निर्भर्ष्टव्यः / निर्भ्रष्टव्यः - निर्भर्ष्टव्या / निर्भ्रष्टव्या
तृच्
निर्भर्ष्टा / निर्भ्रष्टा - निर्भर्ष्ट्री / निर्भ्रष्ट्री
ल्यप्
निर्भृज्ज्य
क्तवतुँ
निर्भृष्टवान् - निर्भृष्टवती
क्त
निर्भृष्टः - निर्भृष्टा
शतृँ
निर्भृज्जन् - निर्भृज्जन्ती / निर्भृज्जती
शानच्
निर्भृज्जमानः - निर्भृज्जमाना
ण्यत्
निर्भर्ग्यः / निर्भ्रद्ग्यः - निर्भर्ग्या / निर्भ्रद्ग्या
अच्
निर्भर्जः / निर्भ्रज्जः - निर्भर्जा - निर्भ्रज्जा
घञ्
निर्भर्गः / निर्भ्रद्गः
क्तिन्
निर्भृष्टिः


सनादि प्रत्ययाः

उपसर्गाः