कृदन्तरूपाणि - भ्रस्ज् + यङ्लुक् - भ्रस्जँ पाके - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
बाभ्रज्जनम्
अनीयर्
बाभ्रज्जनीयः - बाभ्रज्जनीया
ण्वुल्
बाभ्रज्जकः - बाभ्रज्जिका
तुमुँन्
बाभ्रज्जितुम्
तव्य
बाभ्रज्जितव्यः - बाभ्रज्जितव्या
तृच्
बाभ्रज्जिता - बाभ्रज्जित्री
क्त्वा
बाभ्रज्जित्वा
क्तवतुँ
बाभ्रज्जितवान् - बाभ्रज्जितवती
क्त
बाभ्रज्जितः - बाभ्रज्जिता
शतृँ
बाभ्रज्जन् - बाभ्रज्जती
ण्यत्
बाभ्रज्ज्यः - बाभ्रज्ज्या
अच्
बाभ्रज्जः - बाभ्रज्जा
घञ्
बाभ्रज्जः
बाभ्रज्जा


सनादि प्रत्ययाः

उपसर्गाः