कृदन्तरूपाणि - वि + भ्रस्ज् + यङ्लुक् - भ्रस्जँ पाके - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विबाभ्रज्जनम्
अनीयर्
विबाभ्रज्जनीयः - विबाभ्रज्जनीया
ण्वुल्
विबाभ्रज्जकः - विबाभ्रज्जिका
तुमुँन्
विबाभ्रज्जितुम्
तव्य
विबाभ्रज्जितव्यः - विबाभ्रज्जितव्या
तृच्
विबाभ्रज्जिता - विबाभ्रज्जित्री
ल्यप्
विबाभ्रज्ज्य
क्तवतुँ
विबाभ्रज्जितवान् - विबाभ्रज्जितवती
क्त
विबाभ्रज्जितः - विबाभ्रज्जिता
शतृँ
विबाभ्रज्जन् - विबाभ्रज्जती
ण्यत्
विबाभ्रज्ज्यः - विबाभ्रज्ज्या
अच्
विबाभ्रज्जः - विबाभ्रज्जा
घञ्
विबाभ्रज्जः
विबाभ्रज्जा


सनादि प्रत्ययाः

उपसर्गाः