कृदन्तरूपाणि - अनु + भ्रस्ज् + यङ्लुक् - भ्रस्जँ पाके - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुबाभ्रज्जनम्
अनीयर्
अनुबाभ्रज्जनीयः - अनुबाभ्रज्जनीया
ण्वुल्
अनुबाभ्रज्जकः - अनुबाभ्रज्जिका
तुमुँन्
अनुबाभ्रज्जितुम्
तव्य
अनुबाभ्रज्जितव्यः - अनुबाभ्रज्जितव्या
तृच्
अनुबाभ्रज्जिता - अनुबाभ्रज्जित्री
ल्यप्
अनुबाभ्रज्ज्य
क्तवतुँ
अनुबाभ्रज्जितवान् - अनुबाभ्रज्जितवती
क्त
अनुबाभ्रज्जितः - अनुबाभ्रज्जिता
शतृँ
अनुबाभ्रज्जन् - अनुबाभ्रज्जती
ण्यत्
अनुबाभ्रज्ज्यः - अनुबाभ्रज्ज्या
अच्
अनुबाभ्रज्जः - अनुबाभ्रज्जा
घञ्
अनुबाभ्रज्जः
अनुबाभ्रज्जा


सनादि प्रत्ययाः

उपसर्गाः