कृदन्तरूपाणि - अनु + भ्रस्ज् + णिच् - भ्रस्जँ पाके - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुभ्रज्जनम्
अनीयर्
अनुभ्रज्जनीयः - अनुभ्रज्जनीया
ण्वुल्
अनुभ्रज्जकः - अनुभ्रज्जिका
तुमुँन्
अनुभ्रज्जयितुम्
तव्य
अनुभ्रज्जयितव्यः - अनुभ्रज्जयितव्या
तृच्
अनुभ्रज्जयिता - अनुभ्रज्जयित्री
ल्यप्
अनुभ्रज्ज्य
क्तवतुँ
अनुभ्रज्जितवान् - अनुभ्रज्जितवती
क्त
अनुभ्रज्जितः - अनुभ्रज्जिता
शतृँ
अनुभ्रज्जयन् - अनुभ्रज्जयन्ती
शानच्
अनुभ्रज्जयमानः - अनुभ्रज्जयमाना
यत्
अनुभ्रज्ज्यः - अनुभ्रज्ज्या
अच्
अनुभ्रज्जः - अनुभ्रज्जा
युच्
अनुभ्रज्जना


सनादि प्रत्ययाः

उपसर्गाः