कृदन्तरूपाणि - भ्रस्ज् + णिच् - भ्रस्जँ पाके - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
भ्रज्जनम्
अनीयर्
भ्रज्जनीयः - भ्रज्जनीया
ण्वुल्
भ्रज्जकः - भ्रज्जिका
तुमुँन्
भ्रज्जयितुम्
तव्य
भ्रज्जयितव्यः - भ्रज्जयितव्या
तृच्
भ्रज्जयिता - भ्रज्जयित्री
क्त्वा
भ्रज्जयित्वा
क्तवतुँ
भ्रज्जितवान् - भ्रज्जितवती
क्त
भ्रज्जितः - भ्रज्जिता
शतृँ
भ्रज्जयन् - भ्रज्जयन्ती
शानच्
भ्रज्जयमानः - भ्रज्जयमाना
यत्
भ्रज्ज्यः - भ्रज्ज्या
अच्
भ्रज्जः - भ्रज्जा
युच्
भ्रज्जना


सनादि प्रत्ययाः

उपसर्गाः