कृदन्तरूपाणि - भ्रस्ज् + यङ् - भ्रस्जँ पाके - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
बरीभृज्जनम्
अनीयर्
बरीभृज्जनीयः - बरीभृज्जनीया
ण्वुल्
बरीभृज्जकः - बरीभृज्जिका
तुमुँन्
बरीभृज्जितुम्
तव्य
बरीभृज्जितव्यः - बरीभृज्जितव्या
तृच्
बरीभृज्जिता - बरीभृज्जित्री
क्त्वा
बरीभृज्जित्वा
क्तवतुँ
बरीभृज्जितवान् - बरीभृज्जितवती
क्त
बरीभृज्जितः - बरीभृज्जिता
शानच्
बरीभृज्ज्यमानः - बरीभृज्ज्यमाना
यत्
बरीभृज्ज्यः - बरीभृज्ज्या
घञ्
बरीभृज्जः
बरीभृज्जा


सनादि प्रत्ययाः

उपसर्गाः