कृदन्तरूपाणि - भ्रस्ज् + णिच्+सन् - भ्रस्जँ पाके - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
बिभ्रज्जयिषणम्
अनीयर्
बिभ्रज्जयिषणीयः - बिभ्रज्जयिषणीया
ण्वुल्
बिभ्रज्जयिषकः - बिभ्रज्जयिषिका
तुमुँन्
बिभ्रज्जयिषितुम्
तव्य
बिभ्रज्जयिषितव्यः - बिभ्रज्जयिषितव्या
तृच्
बिभ्रज्जयिषिता - बिभ्रज्जयिषित्री
क्त्वा
बिभ्रज्जयिषित्वा
क्तवतुँ
बिभ्रज्जयिषितवान् - बिभ्रज्जयिषितवती
क्त
बिभ्रज्जयिषितः - बिभ्रज्जयिषिता
शतृँ
बिभ्रज्जयिषन् - बिभ्रज्जयिषन्ती
शानच्
बिभ्रज्जयिषमाणः - बिभ्रज्जयिषमाणा
यत्
बिभ्रज्जयिष्यः - बिभ्रज्जयिष्या
अच्
बिभ्रज्जयिषः - बिभ्रज्जयिषा
घञ्
बिभ्रज्जयिषः
बिभ्रज्जयिषा


सनादि प्रत्ययाः

उपसर्गाः