कृदन्तरूपाणि - वि + भ्रस्ज् + सन् - भ्रस्जँ पाके - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विबिभर्जिषणम् / विबिभ्रज्जिषणम् / विबिभर्क्षणम् / विबिभ्रक्षणम्
अनीयर्
विबिभर्जिषणीयः / विबिभ्रज्जिषणीयः / विबिभर्क्षणीयः / विबिभ्रक्षणीयः - विबिभर्जिषणीया / विबिभ्रज्जिषणीया / विबिभर्क्षणीया / विबिभ्रक्षणीया
ण्वुल्
विबिभर्जिषकः / विबिभ्रज्जिषकः / विबिभर्क्षकः / विबिभ्रक्षकः - विबिभर्जिषिका / विबिभ्रज्जिषिका / विबिभर्क्षिका / विबिभ्रक्षिका
तुमुँन्
विबिभर्जिषितुम् / विबिभ्रज्जिषितुम् / विबिभर्क्षितुम् / विबिभ्रक्षितुम्
तव्य
विबिभर्जिषितव्यः / विबिभ्रज्जिषितव्यः / विबिभर्क्षितव्यः / विबिभ्रक्षितव्यः - विबिभर्जिषितव्या / विबिभ्रज्जिषितव्या / विबिभर्क्षितव्या / विबिभ्रक्षितव्या
तृच्
विबिभर्जिषिता / विबिभ्रज्जिषिता / विबिभर्क्षिता / विबिभ्रक्षिता - विबिभर्जिषित्री / विबिभ्रज्जिषित्री / विबिभर्क्षित्री / विबिभ्रक्षित्री
ल्यप्
विबिभर्जिष्य / विबिभ्रज्जिष्य / विबिभर्क्ष्य / विबिभ्रक्ष्य
क्तवतुँ
विबिभर्जिषितवान् / विबिभ्रज्जिषितवान् / विबिभर्क्षितवान् / विबिभ्रक्षितवान् - विबिभर्जिषितवती / विबिभ्रज्जिषितवती / विबिभर्क्षितवती / विबिभ्रक्षितवती
क्त
विबिभर्जिषितः / विबिभ्रज्जिषितः / विबिभर्क्षितः / विबिभ्रक्षितः - विबिभर्जिषिता / विबिभ्रज्जिषिता / विबिभर्क्षिता / विबिभ्रक्षिता
शतृँ
विबिभर्जिषन् / विबिभ्रज्जिषन् / विबिभर्क्षन् / विबिभ्रक्षन् - विबिभर्जिषन्ती / विबिभ्रज्जिषन्ती / विबिभर्क्षन्ती / विबिभ्रक्षन्ती
शानच्
विबिभर्जिषमाणः / विबिभ्रज्जिषमाणः / विबिभर्क्षमाणः / विबिभ्रक्षमाणः - विबिभर्जिषमाणा / विबिभ्रज्जिषमाणा / विबिभर्क्षमाणा / विबिभ्रक्षमाणा
यत्
विबिभर्जिष्यः / विबिभ्रज्जिष्यः / विबिभर्क्ष्यः / विबिभ्रक्ष्यः - विबिभर्जिष्या / विबिभ्रज्जिष्या / विबिभर्क्ष्या / विबिभ्रक्ष्या
अच्
विबिभर्जिषः / विबिभ्रज्जिषः / विबिभर्क्षः / विबिभ्रक्षः - विबिभर्जिषा - विबिभ्रज्जिषा - विबिभर्क्षा - विबिभ्रक्षा
घञ्
विबिभर्जिषः / विबिभ्रज्जिषः / विबिभर्क्षः / विबिभ्रक्षः
विबिभर्जिषा / विबिभ्रज्जिषा / विबिभर्क्षा / विबिभ्रक्षा


सनादि प्रत्ययाः

उपसर्गाः