कृदन्तरूपाणि - निर् + भ्रस्ज् + यङ् - भ्रस्जँ पाके - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्बरीभृज्जनम्
अनीयर्
निर्बरीभृज्जनीयः - निर्बरीभृज्जनीया
ण्वुल्
निर्बरीभृज्जकः - निर्बरीभृज्जिका
तुमुँन्
निर्बरीभृज्जितुम्
तव्य
निर्बरीभृज्जितव्यः - निर्बरीभृज्जितव्या
तृच्
निर्बरीभृज्जिता - निर्बरीभृज्जित्री
ल्यप्
निर्बरीभृज्ज्य
क्तवतुँ
निर्बरीभृज्जितवान् - निर्बरीभृज्जितवती
क्त
निर्बरीभृज्जितः - निर्बरीभृज्जिता
शानच्
निर्बरीभृज्ज्यमानः - निर्बरीभृज्ज्यमाना
यत्
निर्बरीभृज्ज्यः - निर्बरीभृज्ज्या
घञ्
निर्बरीभृज्जः
निर्बरीभृज्जा


सनादि प्रत्ययाः

उपसर्गाः