कृदन्तरूपाणि - नि + भ्रस्ज् + णिच्+सन् - भ्रस्जँ पाके - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निबिभ्रज्जयिषणम्
अनीयर्
निबिभ्रज्जयिषणीयः - निबिभ्रज्जयिषणीया
ण्वुल्
निबिभ्रज्जयिषकः - निबिभ्रज्जयिषिका
तुमुँन्
निबिभ्रज्जयिषितुम्
तव्य
निबिभ्रज्जयिषितव्यः - निबिभ्रज्जयिषितव्या
तृच्
निबिभ्रज्जयिषिता - निबिभ्रज्जयिषित्री
ल्यप्
निबिभ्रज्जयिष्य
क्तवतुँ
निबिभ्रज्जयिषितवान् - निबिभ्रज्जयिषितवती
क्त
निबिभ्रज्जयिषितः - निबिभ्रज्जयिषिता
शतृँ
निबिभ्रज्जयिषन् - निबिभ्रज्जयिषन्ती
शानच्
निबिभ्रज्जयिषमाणः - निबिभ्रज्जयिषमाणा
यत्
निबिभ्रज्जयिष्यः - निबिभ्रज्जयिष्या
अच्
निबिभ्रज्जयिषः - निबिभ्रज्जयिषा
घञ्
निबिभ्रज्जयिषः
निबिभ्रज्जयिषा


सनादि प्रत्ययाः

उपसर्गाः