कृदन्तरूपाणि - सम् + भ्रस्ज् + णिच्+सन् - भ्रस्जँ पाके - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्बिभ्रज्जयिषणम् / संबिभ्रज्जयिषणम्
अनीयर्
सम्बिभ्रज्जयिषणीयः / संबिभ्रज्जयिषणीयः - सम्बिभ्रज्जयिषणीया / संबिभ्रज्जयिषणीया
ण्वुल्
सम्बिभ्रज्जयिषकः / संबिभ्रज्जयिषकः - सम्बिभ्रज्जयिषिका / संबिभ्रज्जयिषिका
तुमुँन्
सम्बिभ्रज्जयिषितुम् / संबिभ्रज्जयिषितुम्
तव्य
सम्बिभ्रज्जयिषितव्यः / संबिभ्रज्जयिषितव्यः - सम्बिभ्रज्जयिषितव्या / संबिभ्रज्जयिषितव्या
तृच्
सम्बिभ्रज्जयिषिता / संबिभ्रज्जयिषिता - सम्बिभ्रज्जयिषित्री / संबिभ्रज्जयिषित्री
ल्यप्
सम्बिभ्रज्जयिष्य / संबिभ्रज्जयिष्य
क्तवतुँ
सम्बिभ्रज्जयिषितवान् / संबिभ्रज्जयिषितवान् - सम्बिभ्रज्जयिषितवती / संबिभ्रज्जयिषितवती
क्त
सम्बिभ्रज्जयिषितः / संबिभ्रज्जयिषितः - सम्बिभ्रज्जयिषिता / संबिभ्रज्जयिषिता
शतृँ
सम्बिभ्रज्जयिषन् / संबिभ्रज्जयिषन् - सम्बिभ्रज्जयिषन्ती / संबिभ्रज्जयिषन्ती
शानच्
सम्बिभ्रज्जयिषमाणः / संबिभ्रज्जयिषमाणः - सम्बिभ्रज्जयिषमाणा / संबिभ्रज्जयिषमाणा
यत्
सम्बिभ्रज्जयिष्यः / संबिभ्रज्जयिष्यः - सम्बिभ्रज्जयिष्या / संबिभ्रज्जयिष्या
अच्
सम्बिभ्रज्जयिषः / संबिभ्रज्जयिषः - सम्बिभ्रज्जयिषा - संबिभ्रज्जयिषा
घञ्
सम्बिभ्रज्जयिषः / संबिभ्रज्जयिषः
सम्बिभ्रज्जयिषा / संबिभ्रज्जयिषा


सनादि प्रत्ययाः

उपसर्गाः