कृदन्तरूपाणि - अति + भ्रस्ज् + णिच्+सन् - भ्रस्जँ पाके - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिबिभ्रज्जयिषणम्
अनीयर्
अतिबिभ्रज्जयिषणीयः - अतिबिभ्रज्जयिषणीया
ण्वुल्
अतिबिभ्रज्जयिषकः - अतिबिभ्रज्जयिषिका
तुमुँन्
अतिबिभ्रज्जयिषितुम्
तव्य
अतिबिभ्रज्जयिषितव्यः - अतिबिभ्रज्जयिषितव्या
तृच्
अतिबिभ्रज्जयिषिता - अतिबिभ्रज्जयिषित्री
ल्यप्
अतिबिभ्रज्जयिष्य
क्तवतुँ
अतिबिभ्रज्जयिषितवान् - अतिबिभ्रज्जयिषितवती
क्त
अतिबिभ्रज्जयिषितः - अतिबिभ्रज्जयिषिता
शतृँ
अतिबिभ्रज्जयिषन् - अतिबिभ्रज्जयिषन्ती
शानच्
अतिबिभ्रज्जयिषमाणः - अतिबिभ्रज्जयिषमाणा
यत्
अतिबिभ्रज्जयिष्यः - अतिबिभ्रज्जयिष्या
अच्
अतिबिभ्रज्जयिषः - अतिबिभ्रज्जयिषा
घञ्
अतिबिभ्रज्जयिषः
अतिबिभ्रज्जयिषा


सनादि प्रत्ययाः

उपसर्गाः