कृदन्तरूपाणि - अव + भ्रस्ज् + णिच्+सन् - भ्रस्जँ पाके - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवबिभ्रज्जयिषणम्
अनीयर्
अवबिभ्रज्जयिषणीयः - अवबिभ्रज्जयिषणीया
ण्वुल्
अवबिभ्रज्जयिषकः - अवबिभ्रज्जयिषिका
तुमुँन्
अवबिभ्रज्जयिषितुम्
तव्य
अवबिभ्रज्जयिषितव्यः - अवबिभ्रज्जयिषितव्या
तृच्
अवबिभ्रज्जयिषिता - अवबिभ्रज्जयिषित्री
ल्यप्
अवबिभ्रज्जयिष्य
क्तवतुँ
अवबिभ्रज्जयिषितवान् - अवबिभ्रज्जयिषितवती
क्त
अवबिभ्रज्जयिषितः - अवबिभ्रज्जयिषिता
शतृँ
अवबिभ्रज्जयिषन् - अवबिभ्रज्जयिषन्ती
शानच्
अवबिभ्रज्जयिषमाणः - अवबिभ्रज्जयिषमाणा
यत्
अवबिभ्रज्जयिष्यः - अवबिभ्रज्जयिष्या
अच्
अवबिभ्रज्जयिषः - अवबिभ्रज्जयिषा
घञ्
अवबिभ्रज्जयिषः
अवबिभ्रज्जयिषा


सनादि प्रत्ययाः

उपसर्गाः