कृदन्तरूपाणि - अव + भ्रस्ज् - भ्रस्जँ पाके - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवभर्जनम् / अवभ्रज्जनम्
अनीयर्
अवभर्जनीयः / अवभ्रज्जनीयः - अवभर्जनीया / अवभ्रज्जनीया
ण्वुल्
अवभर्जकः / अवभ्रज्जकः - अवभर्जिका / अवभ्रज्जिका
तुमुँन्
अवभर्ष्टुम् / अवभ्रष्टुम्
तव्य
अवभर्ष्टव्यः / अवभ्रष्टव्यः - अवभर्ष्टव्या / अवभ्रष्टव्या
तृच्
अवभर्ष्टा / अवभ्रष्टा - अवभर्ष्ट्री / अवभ्रष्ट्री
ल्यप्
अवभृज्ज्य
क्तवतुँ
अवभृष्टवान् - अवभृष्टवती
क्त
अवभृष्टः - अवभृष्टा
शतृँ
अवभृज्जन् - अवभृज्जन्ती / अवभृज्जती
शानच्
अवभृज्जमानः - अवभृज्जमाना
ण्यत्
अवभर्ग्यः / अवभ्रद्ग्यः - अवभर्ग्या / अवभ्रद्ग्या
अच्
अवभर्जः / अवभ्रज्जः - अवभर्जा - अवभ्रज्जा
घञ्
अवभर्गः / अवभ्रद्गः
क्तिन्
अवभृष्टिः


सनादि प्रत्ययाः

उपसर्गाः