कृदन्तरूपाणि - अभि + भ्रस्ज् - भ्रस्जँ पाके - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिभर्जनम् / अभिभ्रज्जनम्
अनीयर्
अभिभर्जनीयः / अभिभ्रज्जनीयः - अभिभर्जनीया / अभिभ्रज्जनीया
ण्वुल्
अभिभर्जकः / अभिभ्रज्जकः - अभिभर्जिका / अभिभ्रज्जिका
तुमुँन्
अभिभर्ष्टुम् / अभिभ्रष्टुम्
तव्य
अभिभर्ष्टव्यः / अभिभ्रष्टव्यः - अभिभर्ष्टव्या / अभिभ्रष्टव्या
तृच्
अभिभर्ष्टा / अभिभ्रष्टा - अभिभर्ष्ट्री / अभिभ्रष्ट्री
ल्यप्
अभिभृज्ज्य
क्तवतुँ
अभिभृष्टवान् - अभिभृष्टवती
क्त
अभिभृष्टः - अभिभृष्टा
शतृँ
अभिभृज्जन् - अभिभृज्जन्ती / अभिभृज्जती
शानच्
अभिभृज्जमानः - अभिभृज्जमाना
ण्यत्
अभिभर्ग्यः / अभिभ्रद्ग्यः - अभिभर्ग्या / अभिभ्रद्ग्या
अच्
अभिभर्जः / अभिभ्रज्जः - अभिभर्जा - अभिभ्रज्जा
घञ्
अभिभर्गः / अभिभ्रद्गः
क्तिन्
अभिभृष्टिः


सनादि प्रत्ययाः

उपसर्गाः