कृदन्तरूपाणि - अप + भ्रस्ज् - भ्रस्जँ पाके - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपभर्जनम् / अपभ्रज्जनम्
अनीयर्
अपभर्जनीयः / अपभ्रज्जनीयः - अपभर्जनीया / अपभ्रज्जनीया
ण्वुल्
अपभर्जकः / अपभ्रज्जकः - अपभर्जिका / अपभ्रज्जिका
तुमुँन्
अपभर्ष्टुम् / अपभ्रष्टुम्
तव्य
अपभर्ष्टव्यः / अपभ्रष्टव्यः - अपभर्ष्टव्या / अपभ्रष्टव्या
तृच्
अपभर्ष्टा / अपभ्रष्टा - अपभर्ष्ट्री / अपभ्रष्ट्री
ल्यप्
अपभृज्ज्य
क्तवतुँ
अपभृष्टवान् - अपभृष्टवती
क्त
अपभृष्टः - अपभृष्टा
शतृँ
अपभृज्जन् - अपभृज्जन्ती / अपभृज्जती
शानच्
अपभृज्जमानः - अपभृज्जमाना
ण्यत्
अपभर्ग्यः / अपभ्रद्ग्यः - अपभर्ग्या / अपभ्रद्ग्या
अच्
अपभर्जः / अपभ्रज्जः - अपभर्जा - अपभ्रज्जा
घञ्
अपभर्गः / अपभ्रद्गः
क्तिन्
अपभृष्टिः


सनादि प्रत्ययाः

उपसर्गाः