कृदन्तरूपाणि - अपि + भ्रस्ज् - भ्रस्जँ पाके - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिभर्जनम् / अपिभ्रज्जनम्
अनीयर्
अपिभर्जनीयः / अपिभ्रज्जनीयः - अपिभर्जनीया / अपिभ्रज्जनीया
ण्वुल्
अपिभर्जकः / अपिभ्रज्जकः - अपिभर्जिका / अपिभ्रज्जिका
तुमुँन्
अपिभर्ष्टुम् / अपिभ्रष्टुम्
तव्य
अपिभर्ष्टव्यः / अपिभ्रष्टव्यः - अपिभर्ष्टव्या / अपिभ्रष्टव्या
तृच्
अपिभर्ष्टा / अपिभ्रष्टा - अपिभर्ष्ट्री / अपिभ्रष्ट्री
ल्यप्
अपिभृज्ज्य
क्तवतुँ
अपिभृष्टवान् - अपिभृष्टवती
क्त
अपिभृष्टः - अपिभृष्टा
शतृँ
अपिभृज्जन् - अपिभृज्जन्ती / अपिभृज्जती
शानच्
अपिभृज्जमानः - अपिभृज्जमाना
ण्यत्
अपिभर्ग्यः / अपिभ्रद्ग्यः - अपिभर्ग्या / अपिभ्रद्ग्या
अच्
अपिभर्जः / अपिभ्रज्जः - अपिभर्जा - अपिभ्रज्जा
घञ्
अपिभर्गः / अपिभ्रद्गः
क्तिन्
अपिभृष्टिः


सनादि प्रत्ययाः

उपसर्गाः