कृदन्तरूपाणि - उत् + भ्रस्ज् - भ्रस्जँ पाके - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उद्भर्जनम् / उद्भ्रज्जनम्
अनीयर्
उद्भर्जनीयः / उद्भ्रज्जनीयः - उद्भर्जनीया / उद्भ्रज्जनीया
ण्वुल्
उद्भर्जकः / उद्भ्रज्जकः - उद्भर्जिका / उद्भ्रज्जिका
तुमुँन्
उद्भर्ष्टुम् / उद्भ्रष्टुम्
तव्य
उद्भर्ष्टव्यः / उद्भ्रष्टव्यः - उद्भर्ष्टव्या / उद्भ्रष्टव्या
तृच्
उद्भर्ष्टा / उद्भ्रष्टा - उद्भर्ष्ट्री / उद्भ्रष्ट्री
ल्यप्
उद्भृज्ज्य
क्तवतुँ
उद्भृष्टवान् - उद्भृष्टवती
क्त
उद्भृष्टः - उद्भृष्टा
शतृँ
उद्भृज्जन् - उद्भृज्जन्ती / उद्भृज्जती
शानच्
उद्भृज्जमानः - उद्भृज्जमाना
ण्यत्
उद्भर्ग्यः / उद्भ्रद्ग्यः - उद्भर्ग्या / उद्भ्रद्ग्या
अच्
उद्भर्जः / उद्भ्रज्जः - उद्भर्जा - उद्भ्रज्जा
घञ्
उद्भर्गः / उद्भ्रद्गः
क्तिन्
उद्भृष्टिः


सनादि प्रत्ययाः

उपसर्गाः