कृदन्तरूपाणि - सु + भ्रस्ज् - भ्रस्जँ पाके - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुभर्जनम् / सुभ्रज्जनम्
अनीयर्
सुभर्जनीयः / सुभ्रज्जनीयः - सुभर्जनीया / सुभ्रज्जनीया
ण्वुल्
सुभर्जकः / सुभ्रज्जकः - सुभर्जिका / सुभ्रज्जिका
तुमुँन्
सुभर्ष्टुम् / सुभ्रष्टुम्
तव्य
सुभर्ष्टव्यः / सुभ्रष्टव्यः - सुभर्ष्टव्या / सुभ्रष्टव्या
तृच्
सुभर्ष्टा / सुभ्रष्टा - सुभर्ष्ट्री / सुभ्रष्ट्री
ल्यप्
सुभृज्ज्य
क्तवतुँ
सुभृष्टवान् - सुभृष्टवती
क्त
सुभृष्टः - सुभृष्टा
शतृँ
सुभृज्जन् - सुभृज्जन्ती / सुभृज्जती
शानच्
सुभृज्जमानः - सुभृज्जमाना
ण्यत्
सुभर्ग्यः / सुभ्रद्ग्यः - सुभर्ग्या / सुभ्रद्ग्या
अच्
सुभर्जः / सुभ्रज्जः - सुभर्जा - सुभ्रज्जा
घञ्
सुभर्गः / सुभ्रद्गः
क्तिन्
सुभृष्टिः


सनादि प्रत्ययाः

उपसर्गाः