कृदन्तरूपाणि - नि + भ्रस्ज् - भ्रस्जँ पाके - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निभर्जनम् / निभ्रज्जनम्
अनीयर्
निभर्जनीयः / निभ्रज्जनीयः - निभर्जनीया / निभ्रज्जनीया
ण्वुल्
निभर्जकः / निभ्रज्जकः - निभर्जिका / निभ्रज्जिका
तुमुँन्
निभर्ष्टुम् / निभ्रष्टुम्
तव्य
निभर्ष्टव्यः / निभ्रष्टव्यः - निभर्ष्टव्या / निभ्रष्टव्या
तृच्
निभर्ष्टा / निभ्रष्टा - निभर्ष्ट्री / निभ्रष्ट्री
ल्यप्
निभृज्ज्य
क्तवतुँ
निभृष्टवान् - निभृष्टवती
क्त
निभृष्टः - निभृष्टा
शतृँ
निभृज्जन् - निभृज्जन्ती / निभृज्जती
शानच्
निभृज्जमानः - निभृज्जमाना
ण्यत्
निभर्ग्यः / निभ्रद्ग्यः - निभर्ग्या / निभ्रद्ग्या
अच्
निभर्जः / निभ्रज्जः - निभर्जा - निभ्रज्जा
घञ्
निभर्गः / निभ्रद्गः
क्तिन्
निभृष्टिः


सनादि प्रत्ययाः

उपसर्गाः