कृदन्तरूपाणि - परि + भ्रस्ज् - भ्रस्जँ पाके - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिभर्जनम् / परिभ्रज्जनम्
अनीयर्
परिभर्जनीयः / परिभ्रज्जनीयः - परिभर्जनीया / परिभ्रज्जनीया
ण्वुल्
परिभर्जकः / परिभ्रज्जकः - परिभर्जिका / परिभ्रज्जिका
तुमुँन्
परिभर्ष्टुम् / परिभ्रष्टुम्
तव्य
परिभर्ष्टव्यः / परिभ्रष्टव्यः - परिभर्ष्टव्या / परिभ्रष्टव्या
तृच्
परिभर्ष्टा / परिभ्रष्टा - परिभर्ष्ट्री / परिभ्रष्ट्री
ल्यप्
परिभृज्ज्य
क्तवतुँ
परिभृष्टवान् - परिभृष्टवती
क्त
परिभृष्टः - परिभृष्टा
शतृँ
परिभृज्जन् - परिभृज्जन्ती / परिभृज्जती
शानच्
परिभृज्जमानः - परिभृज्जमाना
ण्यत्
परिभर्ग्यः / परिभ्रद्ग्यः - परिभर्ग्या / परिभ्रद्ग्या
अच्
परिभर्जः / परिभ्रज्जः - परिभर्जा - परिभ्रज्जा
घञ्
परिभर्गः / परिभ्रद्गः
क्तिन्
परिभृष्टिः


सनादि प्रत्ययाः

उपसर्गाः