कृदन्तरूपाणि - परा + भ्रस्ज् - भ्रस्जँ पाके - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराभर्जनम् / पराभ्रज्जनम्
अनीयर्
पराभर्जनीयः / पराभ्रज्जनीयः - पराभर्जनीया / पराभ्रज्जनीया
ण्वुल्
पराभर्जकः / पराभ्रज्जकः - पराभर्जिका / पराभ्रज्जिका
तुमुँन्
पराभर्ष्टुम् / पराभ्रष्टुम्
तव्य
पराभर्ष्टव्यः / पराभ्रष्टव्यः - पराभर्ष्टव्या / पराभ्रष्टव्या
तृच्
पराभर्ष्टा / पराभ्रष्टा - पराभर्ष्ट्री / पराभ्रष्ट्री
ल्यप्
पराभृज्ज्य
क्तवतुँ
पराभृष्टवान् - पराभृष्टवती
क्त
पराभृष्टः - पराभृष्टा
शतृँ
पराभृज्जन् - पराभृज्जन्ती / पराभृज्जती
शानच्
पराभृज्जमानः - पराभृज्जमाना
ण्यत्
पराभर्ग्यः / पराभ्रद्ग्यः - पराभर्ग्या / पराभ्रद्ग्या
अच्
पराभर्जः / पराभ्रज्जः - पराभर्जा - पराभ्रज्जा
घञ्
पराभर्गः / पराभ्रद्गः
क्तिन्
पराभृष्टिः


सनादि प्रत्ययाः

उपसर्गाः