कृदन्तरूपाणि - प्रति + भ्रस्ज् - भ्रस्जँ पाके - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिभर्जनम् / प्रतिभ्रज्जनम्
अनीयर्
प्रतिभर्जनीयः / प्रतिभ्रज्जनीयः - प्रतिभर्जनीया / प्रतिभ्रज्जनीया
ण्वुल्
प्रतिभर्जकः / प्रतिभ्रज्जकः - प्रतिभर्जिका / प्रतिभ्रज्जिका
तुमुँन्
प्रतिभर्ष्टुम् / प्रतिभ्रष्टुम्
तव्य
प्रतिभर्ष्टव्यः / प्रतिभ्रष्टव्यः - प्रतिभर्ष्टव्या / प्रतिभ्रष्टव्या
तृच्
प्रतिभर्ष्टा / प्रतिभ्रष्टा - प्रतिभर्ष्ट्री / प्रतिभ्रष्ट्री
ल्यप्
प्रतिभृज्ज्य
क्तवतुँ
प्रतिभृष्टवान् - प्रतिभृष्टवती
क्त
प्रतिभृष्टः - प्रतिभृष्टा
शतृँ
प्रतिभृज्जन् - प्रतिभृज्जन्ती / प्रतिभृज्जती
शानच्
प्रतिभृज्जमानः - प्रतिभृज्जमाना
ण्यत्
प्रतिभर्ग्यः / प्रतिभ्रद्ग्यः - प्रतिभर्ग्या / प्रतिभ्रद्ग्या
अच्
प्रतिभर्जः / प्रतिभ्रज्जः - प्रतिभर्जा - प्रतिभ्रज्जा
घञ्
प्रतिभर्गः / प्रतिभ्रद्गः
क्तिन्
प्रतिभृष्टिः


सनादि प्रत्ययाः

उपसर्गाः