कृदन्तरूपाणि - प्रति + भ्रस्ज् + णिच्+सन् - भ्रस्जँ पाके - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिबिभ्रज्जयिषणम्
अनीयर्
प्रतिबिभ्रज्जयिषणीयः - प्रतिबिभ्रज्जयिषणीया
ण्वुल्
प्रतिबिभ्रज्जयिषकः - प्रतिबिभ्रज्जयिषिका
तुमुँन्
प्रतिबिभ्रज्जयिषितुम्
तव्य
प्रतिबिभ्रज्जयिषितव्यः - प्रतिबिभ्रज्जयिषितव्या
तृच्
प्रतिबिभ्रज्जयिषिता - प्रतिबिभ्रज्जयिषित्री
ल्यप्
प्रतिबिभ्रज्जयिष्य
क्तवतुँ
प्रतिबिभ्रज्जयिषितवान् - प्रतिबिभ्रज्जयिषितवती
क्त
प्रतिबिभ्रज्जयिषितः - प्रतिबिभ्रज्जयिषिता
शतृँ
प्रतिबिभ्रज्जयिषन् - प्रतिबिभ्रज्जयिषन्ती
शानच्
प्रतिबिभ्रज्जयिषमाणः - प्रतिबिभ्रज्जयिषमाणा
यत्
प्रतिबिभ्रज्जयिष्यः - प्रतिबिभ्रज्जयिष्या
अच्
प्रतिबिभ्रज्जयिषः - प्रतिबिभ्रज्जयिषा
घञ्
प्रतिबिभ्रज्जयिषः
प्रतिबिभ्रज्जयिषा


सनादि प्रत्ययाः

उपसर्गाः