कृदन्तरूपाणि - निस् + भ्रस्ज् + णिच्+सन् - भ्रस्जँ पाके - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्बिभ्रज्जयिषणम्
अनीयर्
निर्बिभ्रज्जयिषणीयः - निर्बिभ्रज्जयिषणीया
ण्वुल्
निर्बिभ्रज्जयिषकः - निर्बिभ्रज्जयिषिका
तुमुँन्
निर्बिभ्रज्जयिषितुम्
तव्य
निर्बिभ्रज्जयिषितव्यः - निर्बिभ्रज्जयिषितव्या
तृच्
निर्बिभ्रज्जयिषिता - निर्बिभ्रज्जयिषित्री
ल्यप्
निर्बिभ्रज्जयिष्य
क्तवतुँ
निर्बिभ्रज्जयिषितवान् - निर्बिभ्रज्जयिषितवती
क्त
निर्बिभ्रज्जयिषितः - निर्बिभ्रज्जयिषिता
शतृँ
निर्बिभ्रज्जयिषन् - निर्बिभ्रज्जयिषन्ती
शानच्
निर्बिभ्रज्जयिषमाणः - निर्बिभ्रज्जयिषमाणा
यत्
निर्बिभ्रज्जयिष्यः - निर्बिभ्रज्जयिष्या
अच्
निर्बिभ्रज्जयिषः - निर्बिभ्रज्जयिषा
घञ्
निर्बिभ्रज्जयिषः
निर्बिभ्रज्जयिषा


सनादि प्रत्ययाः

उपसर्गाः