कृदन्तरूपाणि - आङ् + भ्रस्ज् + णिच्+सन् - भ्रस्जँ पाके - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आबिभ्रज्जयिषणम्
अनीयर्
आबिभ्रज्जयिषणीयः - आबिभ्रज्जयिषणीया
ण्वुल्
आबिभ्रज्जयिषकः - आबिभ्रज्जयिषिका
तुमुँन्
आबिभ्रज्जयिषितुम्
तव्य
आबिभ्रज्जयिषितव्यः - आबिभ्रज्जयिषितव्या
तृच्
आबिभ्रज्जयिषिता - आबिभ्रज्जयिषित्री
ल्यप्
आबिभ्रज्जयिष्य
क्तवतुँ
आबिभ्रज्जयिषितवान् - आबिभ्रज्जयिषितवती
क्त
आबिभ्रज्जयिषितः - आबिभ्रज्जयिषिता
शतृँ
आबिभ्रज्जयिषन् - आबिभ्रज्जयिषन्ती
शानच्
आबिभ्रज्जयिषमाणः - आबिभ्रज्जयिषमाणा
यत्
आबिभ्रज्जयिष्यः - आबिभ्रज्जयिष्या
अच्
आबिभ्रज्जयिषः - आबिभ्रज्जयिषा
घञ्
आबिभ्रज्जयिषः
आबिभ्रज्जयिषा


सनादि प्रत्ययाः

उपसर्गाः