कृदन्तरूपाणि - अप + भ्रस्ज् + णिच्+सन् - भ्रस्जँ पाके - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपबिभ्रज्जयिषणम्
अनीयर्
अपबिभ्रज्जयिषणीयः - अपबिभ्रज्जयिषणीया
ण्वुल्
अपबिभ्रज्जयिषकः - अपबिभ्रज्जयिषिका
तुमुँन्
अपबिभ्रज्जयिषितुम्
तव्य
अपबिभ्रज्जयिषितव्यः - अपबिभ्रज्जयिषितव्या
तृच्
अपबिभ्रज्जयिषिता - अपबिभ्रज्जयिषित्री
ल्यप्
अपबिभ्रज्जयिष्य
क्तवतुँ
अपबिभ्रज्जयिषितवान् - अपबिभ्रज्जयिषितवती
क्त
अपबिभ्रज्जयिषितः - अपबिभ्रज्जयिषिता
शतृँ
अपबिभ्रज्जयिषन् - अपबिभ्रज्जयिषन्ती
शानच्
अपबिभ्रज्जयिषमाणः - अपबिभ्रज्जयिषमाणा
यत्
अपबिभ्रज्जयिष्यः - अपबिभ्रज्जयिष्या
अच्
अपबिभ्रज्जयिषः - अपबिभ्रज्जयिषा
घञ्
अपबिभ्रज्जयिषः
अपबिभ्रज्जयिषा


सनादि प्रत्ययाः

उपसर्गाः