कृदन्तरूपाणि - सु + स्फुर् - स्फुरँ सञ्चलने स्फुरँ स्फुरण इत्येके - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुस्फुरणम्
अनीयर्
सुस्फुरणीयः - सुस्फुरणीया
ण्वुल्
सुस्फोरकः - सुस्फोरिका
तुमुँन्
सुस्फुरितुम्
तव्य
सुस्फुरितव्यः - सुस्फुरितव्या
तृच्
सुस्फुरिता - सुस्फुरित्री
ल्यप्
सुस्फूर्य
क्तवतुँ
सुस्फुरितवान् - सुस्फुरितवती
क्त
सुस्फुरितः - सुस्फुरिता
शतृँ
सुस्फुरन् - सुस्फुरन्ती / सुस्फुरती
ण्यत्
सुस्फोर्यः - सुस्फोर्या
घञ्
सुस्फारः
सुस्फुरः - सुस्फुरा
क्तिन्
सुस्फूर्तिः


सनादि प्रत्ययाः

उपसर्गाः