कृदन्तरूपाणि - वि + स्फुर् - स्फुरँ सञ्चलने स्फुरँ स्फुरण इत्येके - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विष्फुरणम् / विस्फुरणम्
अनीयर्
विष्फुरणीयः / विस्फुरणीयः - विष्फुरणीया / विस्फुरणीया
ण्वुल्
विष्फोरकः / विस्फोरकः - विष्फोरिका / विस्फोरिका
तुमुँन्
विष्फुरितुम् / विस्फुरितुम्
तव्य
विष्फुरितव्यः / विस्फुरितव्यः - विष्फुरितव्या / विस्फुरितव्या
तृच्
विष्फुरिता / विस्फुरिता - विष्फुरित्री / विस्फुरित्री
ल्यप्
विष्फूर्य / विस्फूर्य
क्तवतुँ
विष्फुरितवान् / विस्फुरितवान् - विष्फुरितवती / विस्फुरितवती
क्त
विष्फुरितः / विस्फुरितः - विष्फुरिता / विस्फुरिता
शतृँ
विष्फुरन् / विस्फुरन् - विष्फुरन्ती / विष्फुरती / विस्फुरन्ती / विस्फुरती
ण्यत्
विष्फोर्यः / विस्फोर्यः - विष्फोर्या / विस्फोर्या
घञ्
विष्फारः / विस्फारः
विष्फुरः / विस्फुरः - विष्फुरा / विस्फुरा
क्तिन्
विष्फूर्तिः / विस्फूर्तिः


सनादि प्रत्ययाः

उपसर्गाः