कृदन्तरूपाणि - अव + स्फुर् - स्फुरँ सञ्चलने स्फुरँ स्फुरण इत्येके - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवस्फुरणम्
अनीयर्
अवस्फुरणीयः - अवस्फुरणीया
ण्वुल्
अवस्फोरकः - अवस्फोरिका
तुमुँन्
अवस्फुरितुम्
तव्य
अवस्फुरितव्यः - अवस्फुरितव्या
तृच्
अवस्फुरिता - अवस्फुरित्री
ल्यप्
अवस्फूर्य
क्तवतुँ
अवस्फुरितवान् - अवस्फुरितवती
क्त
अवस्फुरितः - अवस्फुरिता
शतृँ
अवस्फुरन् - अवस्फुरन्ती / अवस्फुरती
ण्यत्
अवस्फोर्यः - अवस्फोर्या
घञ्
अवस्फारः
अवस्फुरः - अवस्फुरा
क्तिन्
अवस्फूर्तिः


सनादि प्रत्ययाः

उपसर्गाः