कृदन्तरूपाणि - प्र + स्फुर् - स्फुरँ सञ्चलने स्फुरँ स्फुरण इत्येके - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रस्फुरणम्
अनीयर्
प्रस्फुरणीयः - प्रस्फुरणीया
ण्वुल्
प्रस्फोरकः - प्रस्फोरिका
तुमुँन्
प्रस्फुरितुम्
तव्य
प्रस्फुरितव्यः - प्रस्फुरितव्या
तृच्
प्रस्फुरिता - प्रस्फुरित्री
ल्यप्
प्रस्फूर्य
क्तवतुँ
प्रस्फुरितवान् - प्रस्फुरितवती
क्त
प्रस्फुरितः - प्रस्फुरिता
शतृँ
प्रस्फुरन् - प्रस्फुरन्ती / प्रस्फुरती
ण्यत्
प्रस्फोर्यः - प्रस्फोर्या
घञ्
प्रस्फारः
प्रस्फुरः - प्रस्फुरा
क्तिन्
प्रस्फूर्तिः


सनादि प्रत्ययाः

उपसर्गाः