कृदन्तरूपाणि - स्फुर् - स्फुरँ सञ्चलने स्फुरँ स्फुरण इत्येके - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
स्फुरणम्
अनीयर्
स्फुरणीयः - स्फुरणीया
ण्वुल्
स्फोरकः - स्फोरिका
तुमुँन्
स्फुरितुम्
तव्य
स्फुरितव्यः - स्फुरितव्या
तृच्
स्फुरिता - स्फुरित्री
क्त्वा
स्फुरित्वा
क्तवतुँ
स्फुरितवान् - स्फुरितवती
क्त
स्फुरितः - स्फुरिता
शतृँ
स्फुरन् - स्फुरन्ती / स्फुरती
ण्यत्
स्फोर्यः - स्फोर्या
घञ्
स्फारः
स्फुरः - स्फुरा
क्तिन्
स्फूर्तिः


सनादि प्रत्ययाः

उपसर्गाः