कृदन्तरूपाणि - परि + स्फुर् - स्फुरँ सञ्चलने स्फुरँ स्फुरण इत्येके - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिस्फुरणम्
अनीयर्
परिस्फुरणीयः - परिस्फुरणीया
ण्वुल्
परिस्फोरकः - परिस्फोरिका
तुमुँन्
परिस्फुरितुम्
तव्य
परिस्फुरितव्यः - परिस्फुरितव्या
तृच्
परिस्फुरिता - परिस्फुरित्री
ल्यप्
परिस्फूर्य
क्तवतुँ
परिस्फुरितवान् - परिस्फुरितवती
क्त
परिस्फुरितः - परिस्फुरिता
शतृँ
परिस्फुरन् - परिस्फुरन्ती / परिस्फुरती
ण्यत्
परिस्फोर्यः - परिस्फोर्या
घञ्
परिस्फारः
परिस्फुरः - परिस्फुरा
क्तिन्
परिस्फूर्तिः


सनादि प्रत्ययाः

उपसर्गाः