कृदन्तरूपाणि - सम् + स्फुर् - स्फुरँ सञ्चलने स्फुरँ स्फुरण इत्येके - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
संस्फुरणम्
अनीयर्
संस्फुरणीयः - संस्फुरणीया
ण्वुल्
संस्फोरकः - संस्फोरिका
तुमुँन्
संस्फुरितुम्
तव्य
संस्फुरितव्यः - संस्फुरितव्या
तृच्
संस्फुरिता - संस्फुरित्री
ल्यप्
संस्फूर्य
क्तवतुँ
संस्फुरितवान् - संस्फुरितवती
क्त
संस्फुरितः - संस्फुरिता
शतृँ
संस्फुरन् - संस्फुरन्ती / संस्फुरती
ण्यत्
संस्फोर्यः - संस्फोर्या
घञ्
संस्फारः
संस्फुरः - संस्फुरा
क्तिन्
संस्फूर्तिः


सनादि प्रत्ययाः

उपसर्गाः