कृदन्तरूपाणि - उत् + स्फुर् - स्फुरँ सञ्चलने स्फुरँ स्फुरण इत्येके - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उत्स्फुरणम्
अनीयर्
उत्स्फुरणीयः - उत्स्फुरणीया
ण्वुल्
उत्स्फोरकः - उत्स्फोरिका
तुमुँन्
उत्स्फुरितुम्
तव्य
उत्स्फुरितव्यः - उत्स्फुरितव्या
तृच्
उत्स्फुरिता - उत्स्फुरित्री
ल्यप्
उत्स्फूर्य
क्तवतुँ
उत्स्फुरितवान् - उत्स्फुरितवती
क्त
उत्स्फुरितः - उत्स्फुरिता
शतृँ
उत्स्फुरन् - उत्स्फुरन्ती / उत्स्फुरती
ण्यत्
उत्स्फोर्यः - उत्स्फोर्या
घञ्
उत्स्फारः
उत्स्फुरः - उत्स्फुरा
क्तिन्
उत्स्फूर्तिः


सनादि प्रत्ययाः

उपसर्गाः