कृदन्तरूपाणि - निर् + स्फुर् - स्फुरँ सञ्चलने स्फुरँ स्फुरण इत्येके - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निस्फुरणम् / निःस्फुरणम् / निस्स्फुरणम्
अनीयर्
निस्फुरणीयः / निःस्फुरणीयः / निस्स्फुरणीयः - निस्फुरणीया / निःस्फुरणीया / निस्स्फुरणीया
ण्वुल्
निस्फोरकः / निःस्फोरकः / निस्स्फोरकः - निस्फोरिका / निःस्फोरिका / निस्स्फोरिका
तुमुँन्
निस्फुरितुम् / निःस्फुरितुम् / निस्स्फुरितुम्
तव्य
निस्फुरितव्यः / निःस्फुरितव्यः / निस्स्फुरितव्यः - निस्फुरितव्या / निःस्फुरितव्या / निस्स्फुरितव्या
तृच्
निस्फुरिता / निःस्फुरिता / निस्स्फुरिता - निस्फुरित्री / निःस्फुरित्री / निस्स्फुरित्री
ल्यप्
निस्फूर्य / निःस्फूर्य / निस्स्फूर्य
क्तवतुँ
निस्फुरितवान् / निःस्फुरितवान् / निस्स्फुरितवान् - निस्फुरितवती / निःस्फुरितवती / निस्स्फुरितवती
क्त
निस्फुरितः / निःस्फुरितः / निस्स्फुरितः - निस्फुरिता / निःस्फुरिता / निस्स्फुरिता
शतृँ
निस्फुरन् / निःस्फुरन् / निस्स्फुरन् - निस्फुरन्ती / निस्फुरती / निःस्फुरन्ती / निःस्फुरती / निस्स्फुरन्ती / निस्स्फुरती
ण्यत्
निस्फोर्यः / निःस्फोर्यः / निस्स्फोर्यः - निस्फोर्या / निःस्फोर्या / निस्स्फोर्या
घञ्
निस्फारः / निःस्फारः / निस्स्फारः
निस्फुरः / निःस्फुरः / निस्स्फुरः - निस्फुरा / निःस्फुरा / निस्स्फुरा
क्तिन्
निस्फूर्तिः / निःस्फूर्तिः / निस्स्फूर्तिः


सनादि प्रत्ययाः

उपसर्गाः