कृदन्तरूपाणि - अभि + स्फुर् - स्फुरँ सञ्चलने स्फुरँ स्फुरण इत्येके - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिस्फुरणम्
अनीयर्
अभिस्फुरणीयः - अभिस्फुरणीया
ण्वुल्
अभिस्फोरकः - अभिस्फोरिका
तुमुँन्
अभिस्फुरितुम्
तव्य
अभिस्फुरितव्यः - अभिस्फुरितव्या
तृच्
अभिस्फुरिता - अभिस्फुरित्री
ल्यप्
अभिस्फूर्य
क्तवतुँ
अभिस्फुरितवान् - अभिस्फुरितवती
क्त
अभिस्फुरितः - अभिस्फुरिता
शतृँ
अभिस्फुरन् - अभिस्फुरन्ती / अभिस्फुरती
ण्यत्
अभिस्फोर्यः - अभिस्फोर्या
घञ्
अभिस्फारः
अभिस्फुरः - अभिस्फुरा
क्तिन्
अभिस्फूर्तिः


सनादि प्रत्ययाः

उपसर्गाः