कृदन्तरूपाणि - वि + अप + स्फुर् - स्फुरँ सञ्चलने स्फुरँ स्फुरण इत्येके - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
व्यपस्फुरणम्
अनीयर्
व्यपस्फुरणीयः - व्यपस्फुरणीया
ण्वुल्
व्यपस्फोरकः - व्यपस्फोरिका
तुमुँन्
व्यपस्फुरितुम्
तव्य
व्यपस्फुरितव्यः - व्यपस्फुरितव्या
तृच्
व्यपस्फुरिता - व्यपस्फुरित्री
ल्यप्
व्यपस्फूर्य
क्तवतुँ
व्यपस्फुरितवान् - व्यपस्फुरितवती
क्त
व्यपस्फुरितः - व्यपस्फुरिता
शतृँ
व्यपस्फुरन् - व्यपस्फुरन्ती / व्यपस्फुरती
ण्यत्
व्यपस्फोर्यः - व्यपस्फोर्या
घञ्
व्यपस्फारः
व्यपस्फुरः - व्यपस्फुरा
क्तिन्
व्यपस्फूर्तिः


सनादि प्रत्ययाः

उपसर्गाः