कृदन्तरूपाणि - दुस् + स्फुर् - स्फुरँ सञ्चलने स्फुरँ स्फुरण इत्येके - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुस्फुरणम् / दुःस्फुरणम् / दुस्स्फुरणम्
अनीयर्
दुस्फुरणीयः / दुःस्फुरणीयः / दुस्स्फुरणीयः - दुस्फुरणीया / दुःस्फुरणीया / दुस्स्फुरणीया
ण्वुल्
दुस्फोरकः / दुःस्फोरकः / दुस्स्फोरकः - दुस्फोरिका / दुःस्फोरिका / दुस्स्फोरिका
तुमुँन्
दुस्फुरितुम् / दुःस्फुरितुम् / दुस्स्फुरितुम्
तव्य
दुस्फुरितव्यः / दुःस्फुरितव्यः / दुस्स्फुरितव्यः - दुस्फुरितव्या / दुःस्फुरितव्या / दुस्स्फुरितव्या
तृच्
दुस्फुरिता / दुःस्फुरिता / दुस्स्फुरिता - दुस्फुरित्री / दुःस्फुरित्री / दुस्स्फुरित्री
ल्यप्
दुस्फूर्य / दुःस्फूर्य / दुस्स्फूर्य
क्तवतुँ
दुस्फुरितवान् / दुःस्फुरितवान् / दुस्स्फुरितवान् - दुस्फुरितवती / दुःस्फुरितवती / दुस्स्फुरितवती
क्त
दुस्फुरितः / दुःस्फुरितः / दुस्स्फुरितः - दुस्फुरिता / दुःस्फुरिता / दुस्स्फुरिता
शतृँ
दुस्फुरन् / दुःस्फुरन् / दुस्स्फुरन् - दुस्फुरन्ती / दुस्फुरती / दुःस्फुरन्ती / दुःस्फुरती / दुस्स्फुरन्ती / दुस्स्फुरती
ण्यत्
दुस्फोर्यः / दुःस्फोर्यः / दुस्स्फोर्यः - दुस्फोर्या / दुःस्फोर्या / दुस्स्फोर्या
घञ्
दुस्फारः / दुःस्फारः / दुस्स्फारः
दुस्फुरः / दुःस्फुरः / दुस्स्फुरः - दुस्फुरा / दुःस्फुरा / दुस्स्फुरा
क्तिन्
दुस्फूर्तिः / दुःस्फूर्तिः / दुस्स्फूर्तिः


सनादि प्रत्ययाः

उपसर्गाः