कृदन्तरूपाणि - नि + स्फुर् - स्फुरँ सञ्चलने स्फुरँ स्फुरण इत्येके - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निष्फुरणम् / निस्फुरणम्
अनीयर्
निष्फुरणीयः / निस्फुरणीयः - निष्फुरणीया / निस्फुरणीया
ण्वुल्
निष्फोरकः / निस्फोरकः - निष्फोरिका / निस्फोरिका
तुमुँन्
निष्फुरितुम् / निस्फुरितुम्
तव्य
निष्फुरितव्यः / निस्फुरितव्यः - निष्फुरितव्या / निस्फुरितव्या
तृच्
निष्फुरिता / निस्फुरिता - निष्फुरित्री / निस्फुरित्री
ल्यप्
निष्फूर्य / निस्फूर्य
क्तवतुँ
निष्फुरितवान् / निस्फुरितवान् - निष्फुरितवती / निस्फुरितवती
क्त
निष्फुरितः / निस्फुरितः - निष्फुरिता / निस्फुरिता
शतृँ
निष्फुरन् / निस्फुरन् - निष्फुरन्ती / निष्फुरती / निस्फुरन्ती / निस्फुरती
ण्यत्
निष्फोर्यः / निस्फोर्यः - निष्फोर्या / निस्फोर्या
घञ्
निष्फारः / निस्फारः
निष्फुरः / निस्फुरः - निष्फुरा / निस्फुरा
क्तिन्
निष्फूर्तिः / निस्फूर्तिः


सनादि प्रत्ययाः

उपसर्गाः